कृदन्तरूपाणि - री - रीङ् श्रवणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रयणम्
अनीयर्
रयणीयः - रयणीया
ण्वुल्
रायकः - रायिका
तुमुँन्
रेतुम्
तव्य
रेतव्यः - रेतव्या
तृच्
रेता - रेत्री
क्त्वा
रीत्वा
क्तवतुँ
रीणवान् - रीणवती
क्त
रीणः - रीणा
शानच्
रीयमाणः - रीयमाणा
यत्
रेयः - रेया
अच्
रयः - रया
क्तिन्
रीतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः