कृदन्तरूपाणि - अभि + री - रीङ् श्रवणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरयणम्
अनीयर्
अभिरयणीयः - अभिरयणीया
ण्वुल्
अभिरायकः - अभिरायिका
तुमुँन्
अभिरेतुम्
तव्य
अभिरेतव्यः - अभिरेतव्या
तृच्
अभिरेता - अभिरेत्री
ल्यप्
अभिरीय
क्तवतुँ
अभिरीणवान् - अभिरीणवती
क्त
अभिरीणः - अभिरीणा
शानच्
अभिरीयमाणः - अभिरीयमाणा
यत्
अभिरेयः - अभिरेया
अच्
अभिरयः - अभिरया
क्तिन्
अभिरीतिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः