कृदन्तरूपाणि - री + णिच्+सन् - रीङ् श्रवणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरेपयिषणम्
अनीयर्
रिरेपयिषणीयः - रिरेपयिषणीया
ण्वुल्
रिरेपयिषकः - रिरेपयिषिका
तुमुँन्
रिरेपयिषितुम्
तव्य
रिरेपयिषितव्यः - रिरेपयिषितव्या
तृच्
रिरेपयिषिता - रिरेपयिषित्री
क्त्वा
रिरेपयिषित्वा
क्तवतुँ
रिरेपयिषितवान् - रिरेपयिषितवती
क्त
रिरेपयिषितः - रिरेपयिषिता
शतृँ
रिरेपयिषन् - रिरेपयिषन्ती
शानच्
रिरेपयिषमाणः - रिरेपयिषमाणा
यत्
रिरेपयिष्यः - रिरेपयिष्या
अच्
रिरेपयिषः - रिरेपयिषा
घञ्
रिरेपयिषः
रिरेपयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः