कृदन्तरूपाणि - रिङ्ख् + णिच्+सन् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरिङ्खयिषणम्
अनीयर्
रिरिङ्खयिषणीयः - रिरिङ्खयिषणीया
ण्वुल्
रिरिङ्खयिषकः - रिरिङ्खयिषिका
तुमुँन्
रिरिङ्खयिषितुम्
तव्य
रिरिङ्खयिषितव्यः - रिरिङ्खयिषितव्या
तृच्
रिरिङ्खयिषिता - रिरिङ्खयिषित्री
क्त्वा
रिरिङ्खयिषित्वा
क्तवतुँ
रिरिङ्खयिषितवान् - रिरिङ्खयिषितवती
क्त
रिरिङ्खयिषितः - रिरिङ्खयिषिता
शतृँ
रिरिङ्खयिषन् - रिरिङ्खयिषन्ती
शानच्
रिरिङ्खयिषमाणः - रिरिङ्खयिषमाणा
यत्
रिरिङ्खयिष्यः - रिरिङ्खयिष्या
अच्
रिरिङ्खयिषः - रिरिङ्खयिषा
घञ्
रिरिङ्खयिषः
रिरिङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः