कृदन्तरूपाणि - रिङ्ख् + णिच् - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिङ्खणम्
अनीयर्
रिङ्खणीयः - रिङ्खणीया
ण्वुल्
रिङ्खकः - रिङ्खिका
तुमुँन्
रिङ्खयितुम्
तव्य
रिङ्खयितव्यः - रिङ्खयितव्या
तृच्
रिङ्खयिता - रिङ्खयित्री
क्त्वा
रिङ्खयित्वा
क्तवतुँ
रिङ्खितवान् - रिङ्खितवती
क्त
रिङ्खितः - रिङ्खिता
शतृँ
रिङ्खयन् - रिङ्खयन्ती
शानच्
रिङ्खयमाणः - रिङ्खयमाणा
यत्
रिङ्ख्यः - रिङ्ख्या
अच्
रिङ्खः - रिङ्खा
युच्
रिङ्खणा


सनादि प्रत्ययाः

उपसर्गाः