कृदन्तरूपाणि - मण् + यङ्लुक् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मम्मणनम् / मंमणनम्
अनीयर्
मम्मणनीयः / मंमणनीयः - मम्मणनीया / मंमणनीया
ण्वुल्
मम्माणकः / मंमाणकः - मम्माणिका / मंमाणिका
तुमुँन्
मम्मणितुम् / मंमणितुम्
तव्य
मम्मणितव्यः / मंमणितव्यः - मम्मणितव्या / मंमणितव्या
तृच्
मम्मणिता / मंमणिता - मम्मणित्री / मंमणित्री
क्त्वा
मम्मणित्वा / मंमणित्वा
क्तवतुँ
मम्मणितवान् / मंमणितवान् - मम्मणितवती / मंमणितवती
क्त
मम्मणितः / मंमणितः - मम्मणिता / मंमणिता
शतृँ
मम्मणन् / मंमणन् - मम्मणती / मंमणती
ण्यत्
मम्माण्यः / मंमाण्यः - मम्माण्या / मंमाण्या
अच्
मम्मणः / मंमणः - मम्मणा - मंमणा
घञ्
मम्माणः / मंमाणः
मम्मणा / मंमणा


सनादि प्रत्ययाः

उपसर्गाः