कृदन्तरूपाणि - मण् + णिच् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
माणनम्
अनीयर्
माणनीयः - माणनीया
ण्वुल्
माणकः - माणिका
तुमुँन्
माणयितुम्
तव्य
माणयितव्यः - माणयितव्या
तृच्
माणयिता - माणयित्री
क्त्वा
माणयित्वा
क्तवतुँ
माणितवान् - माणितवती
क्त
माणितः - माणिता
शतृँ
माणयन् - माणयन्ती
शानच्
माणयमानः - माणयमाना
यत्
माण्यः - माण्या
अच्
माणः - माणा
युच्
माणना


सनादि प्रत्ययाः

उपसर्गाः