कृदन्तरूपाणि - मण् + णिच्+सन् - मणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मिमाणयिषणम्
अनीयर्
मिमाणयिषणीयः - मिमाणयिषणीया
ण्वुल्
मिमाणयिषकः - मिमाणयिषिका
तुमुँन्
मिमाणयिषितुम्
तव्य
मिमाणयिषितव्यः - मिमाणयिषितव्या
तृच्
मिमाणयिषिता - मिमाणयिषित्री
क्त्वा
मिमाणयिषित्वा
क्तवतुँ
मिमाणयिषितवान् - मिमाणयिषितवती
क्त
मिमाणयिषितः - मिमाणयिषिता
शतृँ
मिमाणयिषन् - मिमाणयिषन्ती
शानच्
मिमाणयिषमाणः - मिमाणयिषमाणा
यत्
मिमाणयिष्यः - मिमाणयिष्या
अच्
मिमाणयिषः - मिमाणयिषा
घञ्
मिमाणयिषः
मिमाणयिषा


सनादि प्रत्ययाः

उपसर्गाः