कृदन्तरूपाणि - भिन्द् + णिच् + सन् + णिच् - भिदिँ अवयवे इत्येके - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभिन्दयिषणम्
अनीयर्
बिभिन्दयिषणीयः - बिभिन्दयिषणीया
ण्वुल्
बिभिन्दयिषकः - बिभिन्दयिषिका
तुमुँन्
बिभिन्दयिषयितुम्
तव्य
बिभिन्दयिषयितव्यः - बिभिन्दयिषयितव्या
तृच्
बिभिन्दयिषयिता - बिभिन्दयिषयित्री
क्त्वा
बिभिन्दयिषयित्वा
क्तवतुँ
बिभिन्दयिषितवान् - बिभिन्दयिषितवती
क्त
बिभिन्दयिषितः - बिभिन्दयिषिता
शतृँ
बिभिन्दयिषयन् - बिभिन्दयिषयन्ती
शानच्
बिभिन्दयिषयमाणः - बिभिन्दयिषयमाणा
यत्
बिभिन्दयिष्यः - बिभिन्दयिष्या
अच्
बिभिन्दयिषः - बिभिन्दयिषा
बिभिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः