कृदन्तरूपाणि - भट् + सन् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभटिषणम्
अनीयर्
बिभटिषणीयः - बिभटिषणीया
ण्वुल्
बिभटिषकः - बिभटिषिका
तुमुँन्
बिभटिषितुम्
तव्य
बिभटिषितव्यः - बिभटिषितव्या
तृच्
बिभटिषिता - बिभटिषित्री
क्त्वा
बिभटिषित्वा
क्तवतुँ
बिभटिषितवान् - बिभटिषितवती
क्त
बिभटिषितः - बिभटिषिता
शतृँ
बिभटिषन् - बिभटिषन्ती
यत्
बिभटिष्यः - बिभटिष्या
अच्
बिभटिषः - बिभटिषा
घञ्
बिभटिषः
बिभटिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः