कृदन्तरूपाणि - भट् + णिच् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भटनम्
अनीयर्
भटनीयः - भटनीया
ण्वुल्
भटकः - भटिका
तुमुँन्
भटयितुम्
तव्य
भटयितव्यः - भटयितव्या
तृच्
भटयिता - भटयित्री
क्त्वा
भटयित्वा
क्तवतुँ
भटितवान् - भटितवती
क्त
भटितः - भटिता
शतृँ
भटयन् - भटयन्ती
शानच्
भटयमानः - भटयमाना
यत्
भट्यः - भट्या
अच्
भटः - भटा
युच्
भटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः