कृदन्तरूपाणि - भट् + यङ् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभटनम्
अनीयर्
बाभटनीयः - बाभटनीया
ण्वुल्
बाभटकः - बाभटिका
तुमुँन्
बाभटितुम्
तव्य
बाभटितव्यः - बाभटितव्या
तृच्
बाभटिता - बाभटित्री
क्त्वा
बाभटित्वा
क्तवतुँ
बाभटितवान् - बाभटितवती
क्त
बाभटितः - बाभटिता
शानच्
बाभट्यमानः - बाभट्यमाना
यत्
बाभट्यः - बाभट्या
घञ्
बाभटः
बाभटा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः