कृदन्तरूपाणि - बिट् + णिच्+सन् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिबेटयिषणम्
अनीयर्
बिबेटयिषणीयः - बिबेटयिषणीया
ण्वुल्
बिबेटयिषकः - बिबेटयिषिका
तुमुँन्
बिबेटयिषितुम्
तव्य
बिबेटयिषितव्यः - बिबेटयिषितव्या
तृच्
बिबेटयिषिता - बिबेटयिषित्री
क्त्वा
बिबेटयिषित्वा
क्तवतुँ
बिबेटयिषितवान् - बिबेटयिषितवती
क्त
बिबेटयिषितः - बिबेटयिषिता
शतृँ
बिबेटयिषन् - बिबेटयिषन्ती
शानच्
बिबेटयिषमाणः - बिबेटयिषमाणा
यत्
बिबेटयिष्यः - बिबेटयिष्या
अच्
बिबेटयिषः - बिबेटयिषा
घञ्
बिबेटयिषः
बिबेटयिषा


सनादि प्रत्ययाः

उपसर्गाः