कृदन्तरूपाणि - बिट् + णिच् - बिटँ आक्रोशे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बेटनम्
अनीयर्
बेटनीयः - बेटनीया
ण्वुल्
बेटकः - बेटिका
तुमुँन्
बेटयितुम्
तव्य
बेटयितव्यः - बेटयितव्या
तृच्
बेटयिता - बेटयित्री
क्त्वा
बेटयित्वा
क्तवतुँ
बेटितवान् - बेटितवती
क्त
बेटितः - बेटिता
शतृँ
बेटयन् - बेटयन्ती
शानच्
बेटयमानः - बेटयमाना
यत्
बेट्यः - बेट्या
अच्
बेटः - बेटा
युच्
बेटना


सनादि प्रत्ययाः

उपसर्गाः