कृदन्तरूपाणि - प्र + रेक् + सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररिरेकिषणम्
अनीयर्
प्ररिरेकिषणीयः - प्ररिरेकिषणीया
ण्वुल्
प्ररिरेकिषकः - प्ररिरेकिषिका
तुमुँन्
प्ररिरेकिषितुम्
तव्य
प्ररिरेकिषितव्यः - प्ररिरेकिषितव्या
तृच्
प्ररिरेकिषिता - प्ररिरेकिषित्री
ल्यप्
प्ररिरेकिष्य
क्तवतुँ
प्ररिरेकिषितवान् - प्ररिरेकिषितवती
क्त
प्ररिरेकिषितः - प्ररिरेकिषिता
शानच्
प्ररिरेकिषमाणः - प्ररिरेकिषमाणा
यत्
प्ररिरेकिष्यः - प्ररिरेकिष्या
अच्
प्ररिरेकिषः - प्ररिरेकिषा
घञ्
प्ररिरेकिषः
प्ररिरेकिषा


सनादि प्रत्ययाः

उपसर्गाः