कृदन्तरूपाणि - दुस् + रेक् + सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दूरिरेकिषणम्
अनीयर्
दूरिरेकिषणीयः - दूरिरेकिषणीया
ण्वुल्
दूरिरेकिषकः - दूरिरेकिषिका
तुमुँन्
दूरिरेकिषितुम्
तव्य
दूरिरेकिषितव्यः - दूरिरेकिषितव्या
तृच्
दूरिरेकिषिता - दूरिरेकिषित्री
ल्यप्
दूरिरेकिष्य
क्तवतुँ
दूरिरेकिषितवान् - दूरिरेकिषितवती
क्त
दूरिरेकिषितः - दूरिरेकिषिता
शानच्
दूरिरेकिषमाणः - दूरिरेकिषमाणा
यत्
दूरिरेकिष्यः - दूरिरेकिष्या
अच्
दूरिरेकिषः - दूरिरेकिषा
घञ्
दूरिरेकिषः
दूरिरेकिषा


सनादि प्रत्ययाः

उपसर्गाः