कृदन्तरूपाणि - अव + रेक् + सन् - रेकृँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवरिरेकिषणम्
अनीयर्
अवरिरेकिषणीयः - अवरिरेकिषणीया
ण्वुल्
अवरिरेकिषकः - अवरिरेकिषिका
तुमुँन्
अवरिरेकिषितुम्
तव्य
अवरिरेकिषितव्यः - अवरिरेकिषितव्या
तृच्
अवरिरेकिषिता - अवरिरेकिषित्री
ल्यप्
अवरिरेकिष्य
क्तवतुँ
अवरिरेकिषितवान् - अवरिरेकिषितवती
क्त
अवरिरेकिषितः - अवरिरेकिषिता
शानच्
अवरिरेकिषमाणः - अवरिरेकिषमाणा
यत्
अवरिरेकिष्यः - अवरिरेकिष्या
अच्
अवरिरेकिषः - अवरिरेकिषा
घञ्
अवरिरेकिषः
अवरिरेकिषा


सनादि प्रत्ययाः

उपसर्गाः