कृदन्तरूपाणि - प्र + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रराघणम्
अनीयर्
प्रराघणीयः - प्रराघणीया
ण्वुल्
प्रराघकः - प्रराघिका
तुमुँन्
प्रराघितुम्
तव्य
प्रराघितव्यः - प्रराघितव्या
तृच्
प्रराघिता - प्रराघित्री
ल्यप्
प्रराघ्य
क्तवतुँ
प्रराघितवान् - प्रराघितवती
क्त
प्रराघितः - प्रराघिता
शानच्
प्रराघमाणः - प्रराघमाणा
ण्यत्
प्रराघ्यः - प्रराघ्या
अच्
प्रराघः - प्रराघा
घञ्
प्रराघः
प्रराघा


सनादि प्रत्ययाः

उपसर्गाः