कृदन्तरूपाणि - प्रति + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिराघणम्
अनीयर्
प्रतिराघणीयः - प्रतिराघणीया
ण्वुल्
प्रतिराघकः - प्रतिराघिका
तुमुँन्
प्रतिराघितुम्
तव्य
प्रतिराघितव्यः - प्रतिराघितव्या
तृच्
प्रतिराघिता - प्रतिराघित्री
ल्यप्
प्रतिराघ्य
क्तवतुँ
प्रतिराघितवान् - प्रतिराघितवती
क्त
प्रतिराघितः - प्रतिराघिता
शानच्
प्रतिराघमाणः - प्रतिराघमाणा
ण्यत्
प्रतिराघ्यः - प्रतिराघ्या
अच्
प्रतिराघः - प्रतिराघा
घञ्
प्रतिराघः
प्रतिराघा


सनादि प्रत्ययाः

उपसर्गाः