कृदन्तरूपाणि - अभि + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिराघणम्
अनीयर्
अभिराघणीयः - अभिराघणीया
ण्वुल्
अभिराघकः - अभिराघिका
तुमुँन्
अभिराघितुम्
तव्य
अभिराघितव्यः - अभिराघितव्या
तृच्
अभिराघिता - अभिराघित्री
ल्यप्
अभिराघ्य
क्तवतुँ
अभिराघितवान् - अभिराघितवती
क्त
अभिराघितः - अभिराघिता
शानच्
अभिराघमाणः - अभिराघमाणा
ण्यत्
अभिराघ्यः - अभिराघ्या
अच्
अभिराघः - अभिराघा
घञ्
अभिराघः
अभिराघा


सनादि प्रत्ययाः

उपसर्गाः