कृदन्तरूपाणि - प्र + पञ्च् + णिच्+सन् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रपिपञ्चयिषणम्
अनीयर्
प्रपिपञ्चयिषणीयः - प्रपिपञ्चयिषणीया
ण्वुल्
प्रपिपञ्चयिषकः - प्रपिपञ्चयिषिका
तुमुँन्
प्रपिपञ्चयिषितुम्
तव्य
प्रपिपञ्चयिषितव्यः - प्रपिपञ्चयिषितव्या
तृच्
प्रपिपञ्चयिषिता - प्रपिपञ्चयिषित्री
ल्यप्
प्रपिपञ्चयिष्य
क्तवतुँ
प्रपिपञ्चयिषितवान् - प्रपिपञ्चयिषितवती
क्त
प्रपिपञ्चयिषितः - प्रपिपञ्चयिषिता
शतृँ
प्रपिपञ्चयिषन् - प्रपिपञ्चयिषन्ती
शानच्
प्रपिपञ्चयिषमाणः - प्रपिपञ्चयिषमाणा
यत्
प्रपिपञ्चयिष्यः - प्रपिपञ्चयिष्या
अच्
प्रपिपञ्चयिषः - प्रपिपञ्चयिषा
घञ्
प्रपिपञ्चयिषः
प्रपिपञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः