कृदन्तरूपाणि - अपि + पञ्च् + णिच्+सन् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपिपञ्चयिषणम्
अनीयर्
अपिपिपञ्चयिषणीयः - अपिपिपञ्चयिषणीया
ण्वुल्
अपिपिपञ्चयिषकः - अपिपिपञ्चयिषिका
तुमुँन्
अपिपिपञ्चयिषितुम्
तव्य
अपिपिपञ्चयिषितव्यः - अपिपिपञ्चयिषितव्या
तृच्
अपिपिपञ्चयिषिता - अपिपिपञ्चयिषित्री
ल्यप्
अपिपिपञ्चयिष्य
क्तवतुँ
अपिपिपञ्चयिषितवान् - अपिपिपञ्चयिषितवती
क्त
अपिपिपञ्चयिषितः - अपिपिपञ्चयिषिता
शतृँ
अपिपिपञ्चयिषन् - अपिपिपञ्चयिषन्ती
शानच्
अपिपिपञ्चयिषमाणः - अपिपिपञ्चयिषमाणा
यत्
अपिपिपञ्चयिष्यः - अपिपिपञ्चयिष्या
अच्
अपिपिपञ्चयिषः - अपिपिपञ्चयिषा
घञ्
अपिपिपञ्चयिषः
अपिपिपञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः