कृदन्तरूपाणि - पञ्च् + णिच्+सन् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिपञ्चयिषणम्
अनीयर्
पिपञ्चयिषणीयः - पिपञ्चयिषणीया
ण्वुल्
पिपञ्चयिषकः - पिपञ्चयिषिका
तुमुँन्
पिपञ्चयिषितुम्
तव्य
पिपञ्चयिषितव्यः - पिपञ्चयिषितव्या
तृच्
पिपञ्चयिषिता - पिपञ्चयिषित्री
क्त्वा
पिपञ्चयिषित्वा
क्तवतुँ
पिपञ्चयिषितवान् - पिपञ्चयिषितवती
क्त
पिपञ्चयिषितः - पिपञ्चयिषिता
शतृँ
पिपञ्चयिषन् - पिपञ्चयिषन्ती
शानच्
पिपञ्चयिषमाणः - पिपञ्चयिषमाणा
यत्
पिपञ्चयिष्यः - पिपञ्चयिष्या
अच्
पिपञ्चयिषः - पिपञ्चयिषा
घञ्
पिपञ्चयिषः
पिपञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः