कृदन्तरूपाणि - प्र + गोम - गोम उपलेपने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगोमणम् / प्रगोमनम्
अनीयर्
प्रगोमणीयः / प्रगोमनीयः - प्रगोमणीया / प्रगोमनीया
ण्वुल्
प्रगोमकः - प्रगोमिका
तुमुँन्
प्रगोमयितुम्
तव्य
प्रगोमयितव्यः - प्रगोमयितव्या
तृच्
प्रगोमयिता - प्रगोमयित्री
ल्यप्
प्रगोम्य
क्तवतुँ
प्रगोमितवान् - प्रगोमितवती
क्त
प्रगोमितः - प्रगोमिता
शतृँ
प्रगोमयन् - प्रगोमयन्ती
शानच्
प्रगोमयमाणः / प्रगोमयमानः - प्रगोमयमाणा / प्रगोमयमाना
यत्
प्रगोम्यः - प्रगोम्या
अच्
प्रगोमः - प्रगोमा
युच्
प्रगोमणा / प्रगोमना


सनादि प्रत्ययाः

उपसर्गाः