कृदन्तरूपाणि - परा + गोम - गोम उपलेपने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागोमणम् / परागोमनम्
अनीयर्
परागोमणीयः / परागोमनीयः - परागोमणीया / परागोमनीया
ण्वुल्
परागोमकः - परागोमिका
तुमुँन्
परागोमयितुम्
तव्य
परागोमयितव्यः - परागोमयितव्या
तृच्
परागोमयिता - परागोमयित्री
ल्यप्
परागोम्य
क्तवतुँ
परागोमितवान् - परागोमितवती
क्त
परागोमितः - परागोमिता
शतृँ
परागोमयन् - परागोमयन्ती
शानच्
परागोमयमाणः / परागोमयमानः - परागोमयमाणा / परागोमयमाना
यत्
परागोम्यः - परागोम्या
अच्
परागोमः - परागोमा
युच्
परागोमणा / परागोमना


सनादि प्रत्ययाः

उपसर्गाः