कृदन्तरूपाणि - निस् + गोम - गोम उपलेपने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गोमणम् / निर्गोमनम्
अनीयर्
निर्गोमणीयः / निर्गोमनीयः - निर्गोमणीया / निर्गोमनीया
ण्वुल्
निर्गोमकः - निर्गोमिका
तुमुँन्
निर्गोमयितुम्
तव्य
निर्गोमयितव्यः - निर्गोमयितव्या
तृच्
निर्गोमयिता - निर्गोमयित्री
ल्यप्
निर्गोम्य
क्तवतुँ
निर्गोमितवान् - निर्गोमितवती
क्त
निर्गोमितः - निर्गोमिता
शतृँ
निर्गोमयन् - निर्गोमयन्ती
शानच्
निर्गोमयमाणः / निर्गोमयमानः - निर्गोमयमाणा / निर्गोमयमाना
यत्
निर्गोम्यः - निर्गोम्या
अच्
निर्गोमः - निर्गोमा
युच्
निर्गोमणा / निर्गोमना


सनादि प्रत्ययाः

उपसर्गाः