कृदन्तरूपाणि - प्र + ऋज् + सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्जेजिषणम्
अनीयर्
प्रार्जेजिषणीयः - प्रार्जेजिषणीया
ण्वुल्
प्रार्जेजिषकः - प्रार्जेजिषिका
तुमुँन्
प्रार्जेजिषितुम्
तव्य
प्रार्जेजिषितव्यः - प्रार्जेजिषितव्या
तृच्
प्रार्जेजिषिता - प्रार्जेजिषित्री
ल्यप्
प्रार्जेजिष्य
क्तवतुँ
प्रार्जेजिषितवान् - प्रार्जेजिषितवती
क्त
प्रार्जेजिषितः - प्रार्जेजिषिता
शानच्
प्रार्जेजिषमाणः - प्रार्जेजिषमाणा
यत्
प्रार्जेजिष्यः - प्रार्जेजिष्या
अच्
प्रार्जेजिषः - प्रार्जेजिषा
घञ्
प्रार्जेजिषः
प्रार्जेजिषा


सनादि प्रत्ययाः

उपसर्गाः