कृदन्तरूपाणि - प्र + ऋज् + णिच्+सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्जिजयिषणम्
अनीयर्
प्रार्जिजयिषणीयः - प्रार्जिजयिषणीया
ण्वुल्
प्रार्जिजयिषकः - प्रार्जिजयिषिका
तुमुँन्
प्रार्जिजयिषितुम्
तव्य
प्रार्जिजयिषितव्यः - प्रार्जिजयिषितव्या
तृच्
प्रार्जिजयिषिता - प्रार्जिजयिषित्री
ल्यप्
प्रार्जिजयिष्य
क्तवतुँ
प्रार्जिजयिषितवान् - प्रार्जिजयिषितवती
क्त
प्रार्जिजयिषितः - प्रार्जिजयिषिता
शतृँ
प्रार्जिजयिषन् - प्रार्जिजयिषन्ती
शानच्
प्रार्जिजयिषमाणः - प्रार्जिजयिषमाणा
यत्
प्रार्जिजयिष्यः - प्रार्जिजयिष्या
अच्
प्रार्जिजयिषः - प्रार्जिजयिषा
घञ्
प्रार्जिजयिषः
प्रार्जिजयिषा


सनादि प्रत्ययाः

उपसर्गाः