कृदन्तरूपाणि - अपि + ऋज् + णिच्+सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यर्जिजयिषणम्
अनीयर्
अप्यर्जिजयिषणीयः - अप्यर्जिजयिषणीया
ण्वुल्
अप्यर्जिजयिषकः - अप्यर्जिजयिषिका
तुमुँन्
अप्यर्जिजयिषितुम्
तव्य
अप्यर्जिजयिषितव्यः - अप्यर्जिजयिषितव्या
तृच्
अप्यर्जिजयिषिता - अप्यर्जिजयिषित्री
ल्यप्
अप्यर्जिजयिष्य
क्तवतुँ
अप्यर्जिजयिषितवान् - अप्यर्जिजयिषितवती
क्त
अप्यर्जिजयिषितः - अप्यर्जिजयिषिता
शतृँ
अप्यर्जिजयिषन् - अप्यर्जिजयिषन्ती
शानच्
अप्यर्जिजयिषमाणः - अप्यर्जिजयिषमाणा
यत्
अप्यर्जिजयिष्यः - अप्यर्जिजयिष्या
अच्
अप्यर्जिजयिषः - अप्यर्जिजयिषा
घञ्
अप्यर्जिजयिषः
अप्यर्जिजयिषा


सनादि प्रत्ययाः

उपसर्गाः