कृदन्तरूपाणि - अपि + ऋज् + सन् - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अप्यृजेजिषणम्
अनीयर्
अप्यृजेजिषणीयः - अप्यृजेजिषणीया
ण्वुल्
अप्यृजेजिषकः - अप्यृजेजिषिका
तुमुँन्
अप्यृजेजिषितुम्
तव्य
अप्यृजेजिषितव्यः - अप्यृजेजिषितव्या
तृच्
अप्यृजेजिषिता - अप्यृजेजिषित्री
ल्यप्
अप्यृजेजिष्य
क्तवतुँ
अप्यृजेजिषितवान् - अप्यृजेजिषितवती
क्त
अप्यृजेजिषितः - अप्यृजेजिषिता
शानच्
अप्यृजेजिषमाणः - अप्यृजेजिषमाणा
यत्
अप्यृजेजिष्यः - अप्यृजेजिष्या
अच्
अप्यृजेजिषः - अप्यृजेजिषा
घञ्
अप्यृजेजिषः
अप्यृजेजिषा


सनादि प्रत्ययाः

उपसर्गाः