कृदन्तरूपाणि - प्र + उत् + मृज् - मृजूँ शौचालङ्कारयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोन्मार्जनम् / प्रोद्मार्जनम्
अनीयर्
प्रोन्मार्जनीयः / प्रोद्मार्जनीयः - प्रोन्मार्जनीया / प्रोद्मार्जनीया
ण्वुल्
प्रोन्मार्जकः / प्रोद्मार्जकः - प्रोन्मार्जिका / प्रोद्मार्जिका
तुमुँन्
प्रोन्मार्जयितुम् / प्रोद्मार्जयितुम् / प्रोन्मार्जितुम् / प्रोद्मार्जितुम् / प्रोन्मार्ष्टुम् / प्रोद्मार्ष्टुम्
तव्य
प्रोन्मार्जयितव्यः / प्रोद्मार्जयितव्यः / प्रोन्मार्जितव्यः / प्रोद्मार्जितव्यः / प्रोन्मार्ष्टव्यः / प्रोद्मार्ष्टव्यः - प्रोन्मार्जयितव्या / प्रोद्मार्जयितव्या / प्रोन्मार्जितव्या / प्रोद्मार्जितव्या / प्रोन्मार्ष्टव्या / प्रोद्मार्ष्टव्या
तृच्
प्रोन्मार्जयिता / प्रोद्मार्जयिता / प्रोन्मार्जिता / प्रोद्मार्जिता / प्रोन्मार्ष्टा / प्रोद्मार्ष्टा - प्रोन्मार्जयित्री / प्रोद्मार्जयित्री / प्रोन्मार्जित्री / प्रोद्मार्जित्री / प्रोन्मार्ष्ट्री / प्रोद्मार्ष्ट्री
ल्यप्
प्रोन्मार्ज्य / प्रोद्मार्ज्य / प्रोन्मृज्य / प्रोद्मृज्य
क्तवतुँ
प्रोन्मार्जितवान् / प्रोद्मार्जितवान् / प्रोन्मृष्टवान् / प्रोद्मृष्टवान् - प्रोन्मार्जितवती / प्रोद्मार्जितवती / प्रोन्मृष्टवती / प्रोद्मृष्टवती
क्त
प्रोन्मार्जितः / प्रोद्मार्जितः / प्रोन्मृष्टः / प्रोद्मृष्टः - प्रोन्मार्जिता / प्रोद्मार्जिता / प्रोन्मृष्टा / प्रोद्मृष्टा
शतृँ
प्रोन्मार्जयन् / प्रोद्मार्जयन् / प्रोन्मार्जन् / प्रोद्मार्जन् - प्रोन्मार्जयन्ती / प्रोद्मार्जयन्ती / प्रोन्मार्जन्ती / प्रोद्मार्जन्ती
शानच्
प्रोन्मार्जयमानः / प्रोद्मार्जयमानः / प्रोन्मार्जमानः / प्रोद्मार्जमानः - प्रोन्मार्जयमाना / प्रोद्मार्जयमाना / प्रोन्मार्जमाना / प्रोद्मार्जमाना
यत्
प्रोन्मार्ज्यः / प्रोद्मार्ज्यः - प्रोन्मार्ज्या / प्रोद्मार्ज्या
ण्यत्
प्रोन्मार्ग्यः / प्रोद्मार्ग्यः - प्रोन्मार्ग्या / प्रोद्मार्ग्या
क्यप्
प्रोन्मृज्यः / प्रोद्मृज्यः - प्रोन्मृज्या / प्रोद्मृज्या
अच्
प्रोन्मार्जः / प्रोद्मार्जः - प्रोन्मार्जा - प्रोद्मार्जा
घञ्
प्रोन्मार्गः / प्रोद्मार्गः
प्रोन्मार्जः / प्रोद्मार्जः / प्रोन्मृजः / प्रोद्मृजः - प्रोन्मार्जा / प्रोद्मार्जा / प्रोन्मृजा / प्रोद्मृजा
क्तिन्
प्रोन्मृष्टिः / प्रोद्मृष्टिः
युच्
प्रोन्मार्जना / प्रोद्मार्जना
अङ्
प्रोन्मृजा / प्रोद्मृजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः