कृदन्तरूपाणि - दुर् + मृज् - मृजूँ शौचालङ्कारयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मार्जनम्
अनीयर्
दुर्मार्जनीयः - दुर्मार्जनीया
ण्वुल्
दुर्मार्जकः - दुर्मार्जिका
तुमुँन्
दुर्मार्जयितुम् / दुर्मार्जितुम् / दुर्मार्ष्टुम्
तव्य
दुर्मार्जयितव्यः / दुर्मार्जितव्यः / दुर्मार्ष्टव्यः - दुर्मार्जयितव्या / दुर्मार्जितव्या / दुर्मार्ष्टव्या
तृच्
दुर्मार्जयिता / दुर्मार्जिता / दुर्मार्ष्टा - दुर्मार्जयित्री / दुर्मार्जित्री / दुर्मार्ष्ट्री
ल्यप्
दुर्मार्ज्य / दुर्मृज्य
क्तवतुँ
दुर्मार्जितवान् / दुर्मृष्टवान् - दुर्मार्जितवती / दुर्मृष्टवती
क्त
दुर्मार्जितः / दुर्मृष्टः - दुर्मार्जिता / दुर्मृष्टा
शतृँ
दुर्मार्जयन् / दुर्मार्जन् - दुर्मार्जयन्ती / दुर्मार्जन्ती
शानच्
दुर्मार्जयमानः / दुर्मार्जमानः - दुर्मार्जयमाना / दुर्मार्जमाना
यत्
दुर्मार्ज्यः - दुर्मार्ज्या
ण्यत्
दुर्मार्ग्यः - दुर्मार्ग्या
क्यप्
दुर्मृज्यः - दुर्मृज्या
अच्
दुर्मार्जः - दुर्मार्जा
घञ्
दुर्मार्गः
दुर्मार्जः / दुर्मृजः - दुर्मार्जा / दुर्मृजा
क्तिन्
दुर्मृष्टिः
युच्
दुर्मार्जना
अङ्
दुर्मृजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः