कृदन्तरूपाणि - सम् + मृज् - मृजूँ शौचालङ्कारयोः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मार्जनम् / संमार्जनम्
अनीयर्
सम्मार्जनीयः / संमार्जनीयः - सम्मार्जनीया / संमार्जनीया
ण्वुल्
सम्मार्जकः / संमार्जकः - सम्मार्जिका / संमार्जिका
तुमुँन्
सम्मार्जयितुम् / संमार्जयितुम् / सम्मार्जितुम् / संमार्जितुम् / सम्मार्ष्टुम् / संमार्ष्टुम्
तव्य
सम्मार्जयितव्यः / संमार्जयितव्यः / सम्मार्जितव्यः / संमार्जितव्यः / सम्मार्ष्टव्यः / संमार्ष्टव्यः - सम्मार्जयितव्या / संमार्जयितव्या / सम्मार्जितव्या / संमार्जितव्या / सम्मार्ष्टव्या / संमार्ष्टव्या
तृच्
सम्मार्जयिता / संमार्जयिता / सम्मार्जिता / संमार्जिता / सम्मार्ष्टा / संमार्ष्टा - सम्मार्जयित्री / संमार्जयित्री / सम्मार्जित्री / संमार्जित्री / सम्मार्ष्ट्री / संमार्ष्ट्री
ल्यप्
सम्मार्ज्य / संमार्ज्य / सम्मृज्य / संमृज्य
क्तवतुँ
सम्मार्जितवान् / संमार्जितवान् / सम्मृष्टवान् / संमृष्टवान् - सम्मार्जितवती / संमार्जितवती / सम्मृष्टवती / संमृष्टवती
क्त
सम्मार्जितः / संमार्जितः / सम्मृष्टः / संमृष्टः - सम्मार्जिता / संमार्जिता / सम्मृष्टा / संमृष्टा
शतृँ
सम्मार्जयन् / संमार्जयन् / सम्मार्जन् / संमार्जन् - सम्मार्जयन्ती / संमार्जयन्ती / सम्मार्जन्ती / संमार्जन्ती
शानच्
सम्मार्जयमानः / संमार्जयमानः / सम्मार्जमानः / संमार्जमानः - सम्मार्जयमाना / संमार्जयमाना / सम्मार्जमाना / संमार्जमाना
यत्
सम्मार्ज्यः / संमार्ज्यः - सम्मार्ज्या / संमार्ज्या
ण्यत्
सम्मार्ग्यः / संमार्ग्यः - सम्मार्ग्या / संमार्ग्या
क्यप्
सम्मृज्यः / संमृज्यः - सम्मृज्या / संमृज्या
अच्
सम्मार्जः / संमार्जः - सम्मार्जा - संमार्जा
घञ्
सम्मार्गः / संमार्गः
सम्मार्जः / संमार्जः / सम्मृजः / संमृजः - सम्मार्जा / संमार्जा / सम्मृजा / संमृजा
क्तिन्
सम्मृष्टिः / संमृष्टिः
युच्
सम्मार्जना / संमार्जना
अङ्
सम्मृजा / संमृजा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः