कृदन्तरूपाणि - प्रति + स्तृ - स्तृञ् आच्छादने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्तरणम्
अनीयर्
प्रतिस्तरणीयः - प्रतिस्तरणीया
ण्वुल्
प्रतिस्तारकः - प्रतिस्तारिका
तुमुँन्
प्रतिस्तर्तुम्
तव्य
प्रतिस्तर्तव्यः - प्रतिस्तर्तव्या
तृच्
प्रतिस्तर्ता - प्रतिस्तर्त्री
ल्यप्
प्रतिस्तृत्य
क्तवतुँ
प्रतिस्तृतवान् - प्रतिस्तृतवती
क्त
प्रतिस्तृतः - प्रतिस्तृता
शतृँ
प्रतिस्तृण्वन् - प्रतिस्तृण्वती
शानच्
प्रतिस्तृण्वानः - प्रतिस्तृण्वाना
ण्यत्
प्रतिस्तार्यः - प्रतिस्तार्या
अच्
प्रतिस्तरः - प्रतिस्तरा
घञ्
प्रतिस्तारः
क्तिन्
प्रतिस्तृतिः


सनादि प्रत्ययाः

उपसर्गाः