कृदन्तरूपाणि - निस् + स्तृ - स्तृञ् आच्छादने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तरणम् / निःस्तरणम् / निस्स्तरणम्
अनीयर्
निस्तरणीयः / निःस्तरणीयः / निस्स्तरणीयः - निस्तरणीया / निःस्तरणीया / निस्स्तरणीया
ण्वुल्
निस्तारकः / निःस्तारकः / निस्स्तारकः - निस्तारिका / निःस्तारिका / निस्स्तारिका
तुमुँन्
निस्तर्तुम् / निःस्तर्तुम् / निस्स्तर्तुम्
तव्य
निस्तर्तव्यः / निःस्तर्तव्यः / निस्स्तर्तव्यः - निस्तर्तव्या / निःस्तर्तव्या / निस्स्तर्तव्या
तृच्
निस्तर्ता / निःस्तर्ता / निस्स्तर्ता - निस्तर्त्री / निःस्तर्त्री / निस्स्तर्त्री
ल्यप्
निस्तृत्य / निःस्तृत्य / निस्स्तृत्य
क्तवतुँ
निस्तृतवान् / निःस्तृतवान् / निस्स्तृतवान् - निस्तृतवती / निःस्तृतवती / निस्स्तृतवती
क्त
निस्तृतः / निःस्तृतः / निस्स्तृतः - निस्तृता / निःस्तृता / निस्स्तृता
शतृँ
निस्तृण्वन् / निःस्तृण्वन् / निस्स्तृण्वन् - निस्तृण्वती / निःस्तृण्वती / निस्स्तृण्वती
शानच्
निस्तृण्वानः / निःस्तृण्वानः / निस्स्तृण्वानः - निस्तृण्वाना / निःस्तृण्वाना / निस्स्तृण्वाना
ण्यत्
निस्तार्यः / निःस्तार्यः / निस्स्तार्यः - निस्तार्या / निःस्तार्या / निस्स्तार्या
अच्
निस्तरः / निःस्तरः / निस्स्तरः - निस्तरा - निःस्तरा - निस्स्तरा
घञ्
निस्तारः / निःस्तारः / निस्स्तारः
क्तिन्
निस्तृतिः / निःस्तृतिः / निस्स्तृतिः


सनादि प्रत्ययाः

उपसर्गाः