कृदन्तरूपाणि - दुर् + स्तृ - स्तृञ् आच्छादने - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तरणम् / दुःस्तरणम् / दुस्स्तरणम्
अनीयर्
दुस्तरणीयः / दुःस्तरणीयः / दुस्स्तरणीयः - दुस्तरणीया / दुःस्तरणीया / दुस्स्तरणीया
ण्वुल्
दुस्तारकः / दुःस्तारकः / दुस्स्तारकः - दुस्तारिका / दुःस्तारिका / दुस्स्तारिका
तुमुँन्
दुस्तर्तुम् / दुःस्तर्तुम् / दुस्स्तर्तुम्
तव्य
दुस्तर्तव्यः / दुःस्तर्तव्यः / दुस्स्तर्तव्यः - दुस्तर्तव्या / दुःस्तर्तव्या / दुस्स्तर्तव्या
तृच्
दुस्तर्ता / दुःस्तर्ता / दुस्स्तर्ता - दुस्तर्त्री / दुःस्तर्त्री / दुस्स्तर्त्री
ल्यप्
दुस्तृत्य / दुःस्तृत्य / दुस्स्तृत्य
क्तवतुँ
दुस्तृतवान् / दुःस्तृतवान् / दुस्स्तृतवान् - दुस्तृतवती / दुःस्तृतवती / दुस्स्तृतवती
क्त
दुस्तृतः / दुःस्तृतः / दुस्स्तृतः - दुस्तृता / दुःस्तृता / दुस्स्तृता
शतृँ
दुस्तृण्वन् / दुःस्तृण्वन् / दुस्स्तृण्वन् - दुस्तृण्वती / दुःस्तृण्वती / दुस्स्तृण्वती
शानच्
दुस्तृण्वानः / दुःस्तृण्वानः / दुस्स्तृण्वानः - दुस्तृण्वाना / दुःस्तृण्वाना / दुस्स्तृण्वाना
ण्यत्
दुस्तार्यः / दुःस्तार्यः / दुस्स्तार्यः - दुस्तार्या / दुःस्तार्या / दुस्स्तार्या
अच्
दुस्तरः / दुःस्तरः / दुस्स्तरः - दुस्तरा - दुःस्तरा - दुस्स्तरा
घञ्
दुस्तारः / दुःस्तारः / दुस्स्तारः
क्तिन्
दुस्तृतिः / दुःस्तृतिः / दुस्स्तृतिः


सनादि प्रत्ययाः

उपसर्गाः