कृदन्तरूपाणि - प्रति + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिसोहनम्
अनीयर्
प्रतिसोहनीयः - प्रतिसोहनीया
ण्वुल्
प्रतिसोहकः - प्रतिसोहिका
तुमुँन्
प्रतिसोहितुम्
तव्य
प्रतिसोहितव्यः - प्रतिसोहितव्या
तृच्
प्रतिसोहिता - प्रतिसोहित्री
ल्यप्
प्रतिसुह्य
क्तवतुँ
प्रतिसुहितवान् - प्रतिसुहितवती
क्त
प्रतिसुहितः - प्रतिसुहिता
शतृँ
प्रतिसुह्यन् - प्रतिसुह्यन्ती
ण्यत्
प्रतिसोह्यः - प्रतिसोह्या
घञ्
प्रतिसोहः
प्रतिसुहः - प्रतिसुहा
क्तिन्
प्रतिसूढिः


सनादि प्रत्ययाः

उपसर्गाः