कृदन्तरूपाणि - परि + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसोहनम्
अनीयर्
परिसोहनीयः - परिसोहनीया
ण्वुल्
परिसोहकः - परिसोहिका
तुमुँन्
परिसोहितुम्
तव्य
परिसोहितव्यः - परिसोहितव्या
तृच्
परिसोहिता - परिसोहित्री
ल्यप्
परिसुह्य
क्तवतुँ
परिसुहितवान् - परिसुहितवती
क्त
परिसुहितः - परिसुहिता
शतृँ
परिसुह्यन् - परिसुह्यन्ती
ण्यत्
परिसोह्यः - परिसोह्या
घञ्
परिसोहः
परिसुहः - परिसुहा
क्तिन्
परिसूढिः


सनादि प्रत्ययाः

उपसर्गाः