कृदन्तरूपाणि - दुस् + सुह् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसोहनम् / दुस्सोहनम्
अनीयर्
दुःसोहनीयः / दुस्सोहनीयः - दुःसोहनीया / दुस्सोहनीया
ण्वुल्
दुःसोहकः / दुस्सोहकः - दुःसोहिका / दुस्सोहिका
तुमुँन्
दुःसोहितुम् / दुस्सोहितुम्
तव्य
दुःसोहितव्यः / दुस्सोहितव्यः - दुःसोहितव्या / दुस्सोहितव्या
तृच्
दुःसोहिता / दुस्सोहिता - दुःसोहित्री / दुस्सोहित्री
ल्यप्
दुःसुह्य / दुस्सुह्य
क्तवतुँ
दुःसुहितवान् / दुस्सुहितवान् - दुःसुहितवती / दुस्सुहितवती
क्त
दुःसुहितः / दुस्सुहितः - दुःसुहिता / दुस्सुहिता
शतृँ
दुःसुह्यन् / दुस्सुह्यन् - दुःसुह्यन्ती / दुस्सुह्यन्ती
ण्यत्
दुःसोह्यः / दुस्सोह्यः - दुःसोह्या / दुस्सोह्या
घञ्
दुःसोहः / दुस्सोहः
दुःसुहः / दुस्सुहः - दुःसुहा / दुस्सुहा
क्तिन्
दुःसूढिः / दुस्सूढिः


सनादि प्रत्ययाः

उपसर्गाः