कृदन्तरूपाणि - प्रति + उख् + सन् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युचेखिषणम्
अनीयर्
प्रत्युचेखिषणीयः - प्रत्युचेखिषणीया
ण्वुल्
प्रत्युचेखिषकः - प्रत्युचेखिषिका
तुमुँन्
प्रत्युचेखिषितुम्
तव्य
प्रत्युचेखिषितव्यः - प्रत्युचेखिषितव्या
तृच्
प्रत्युचेखिषिता - प्रत्युचेखिषित्री
ल्यप्
प्रत्युचेखिष्य
क्तवतुँ
प्रत्युचेखिषितवान् - प्रत्युचेखिषितवती
क्त
प्रत्युचेखिषितः - प्रत्युचेखिषिता
शतृँ
प्रत्युचेखिषन् - प्रत्युचेखिषन्ती
यत्
प्रत्युचेखिष्यः - प्रत्युचेखिष्या
अच्
प्रत्युचेखिषः - प्रत्युचेखिषा
घञ्
प्रत्युचेखिषः
प्रत्युचेखिषा


सनादि प्रत्ययाः

उपसर्गाः