कृदन्तरूपाणि - प्रति + उख् + णिच्+सन् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्योचिखयिषणम्
अनीयर्
प्रत्योचिखयिषणीयः - प्रत्योचिखयिषणीया
ण्वुल्
प्रत्योचिखयिषकः - प्रत्योचिखयिषिका
तुमुँन्
प्रत्योचिखयिषितुम्
तव्य
प्रत्योचिखयिषितव्यः - प्रत्योचिखयिषितव्या
तृच्
प्रत्योचिखयिषिता - प्रत्योचिखयिषित्री
ल्यप्
प्रत्योचिखयिष्य
क्तवतुँ
प्रत्योचिखयिषितवान् - प्रत्योचिखयिषितवती
क्त
प्रत्योचिखयिषितः - प्रत्योचिखयिषिता
शतृँ
प्रत्योचिखयिषन् - प्रत्योचिखयिषन्ती
शानच्
प्रत्योचिखयिषमाणः - प्रत्योचिखयिषमाणा
यत्
प्रत्योचिखयिष्यः - प्रत्योचिखयिष्या
अच्
प्रत्योचिखयिषः - प्रत्योचिखयिषा
घञ्
प्रत्योचिखयिषः
प्रत्योचिखयिषा


सनादि प्रत्ययाः

उपसर्गाः