कृदन्तरूपाणि - परि + सच् + यङ्लुक् + सन् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसासचिषणम्
अनीयर्
परिसासचिषणीयः - परिसासचिषणीया
ण्वुल्
परिसासचिषकः - परिसासचिषिका
तुमुँन्
परिसासचिषयितुम्
तव्य
परिसासचिषयितव्यः - परिसासचिषयितव्या
तृच्
परिसासचिषयिता - परिसासचिषयित्री
ल्यप्
परिसासचिषय्य
क्तवतुँ
परिसासचिषितवान् - परिसासचिषितवती
क्त
परिसासचिषितः - परिसासचिषिता
शतृँ
परिसासचिषयन् - परिसासचिषयन्ती
शानच्
परिसासचिषयमाणः - परिसासचिषयमाणा
यत्
परिसासचिष्यः - परिसासचिष्या
अच्
परिसासचिषः - परिसासचिषा
घञ्
परिसासचिषः
परिसासचिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः