कृदन्तरूपाणि - परि + सच् + यङ्लुक् + णिच् - षचँ समवाये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसासाचनम्
अनीयर्
परिसासाचनीयः - परिसासाचनीया
ण्वुल्
परिसासाचकः - परिसासाचिका
तुमुँन्
परिसासाचयितुम्
तव्य
परिसासाचयितव्यः - परिसासाचयितव्या
तृच्
परिसासाचयिता - परिसासाचयित्री
ल्यप्
परिसासाच्य
क्तवतुँ
परिसासाचितवान् - परिसासाचितवती
क्त
परिसासाचितः - परिसासाचिता
शतृँ
परिसासाचयन् - परिसासाचयन्ती
शानच्
परिसासाचयमानः - परिसासाचयमाना
यत्
परिसासाच्यः - परिसासाच्या
अच्
परिसासाचः - परिसासाचा
परिसासाचा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः