कृदन्तरूपाणि - परि + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्रन्थनम्
अनीयर्
परिश्रन्थनीयः - परिश्रन्थनीया
ण्वुल्
परिश्रन्थकः - परिश्रन्थिका
तुमुँन्
परिश्रन्थितुम्
तव्य
परिश्रन्थितव्यः - परिश्रन्थितव्या
तृच्
परिश्रन्थिता - परिश्रन्थित्री
ल्यप्
परिश्रन्थ्य
क्तवतुँ
परिश्रन्थितवान् - परिश्रन्थितवती
क्त
परिश्रन्थितः - परिश्रन्थिता
शानच्
परिश्रन्थमानः - परिश्रन्थमाना
ण्यत्
परिश्रन्थ्यः - परिश्रन्थ्या
अच्
परिश्रन्थः - परिश्रन्था
घञ्
परिश्रन्थः
परिश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः