कृदन्तरूपाणि - अभि + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्रन्थनम्
अनीयर्
अभिश्रन्थनीयः - अभिश्रन्थनीया
ण्वुल्
अभिश्रन्थकः - अभिश्रन्थिका
तुमुँन्
अभिश्रन्थितुम्
तव्य
अभिश्रन्थितव्यः - अभिश्रन्थितव्या
तृच्
अभिश्रन्थिता - अभिश्रन्थित्री
ल्यप्
अभिश्रन्थ्य
क्तवतुँ
अभिश्रन्थितवान् - अभिश्रन्थितवती
क्त
अभिश्रन्थितः - अभिश्रन्थिता
शानच्
अभिश्रन्थमानः - अभिश्रन्थमाना
ण्यत्
अभिश्रन्थ्यः - अभिश्रन्थ्या
अच्
अभिश्रन्थः - अभिश्रन्था
घञ्
अभिश्रन्थः
अभिश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः