कृदन्तरूपाणि - नि + श्रन्थ् - श्रथिँ शैथिल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्रन्थनम्
अनीयर्
निश्रन्थनीयः - निश्रन्थनीया
ण्वुल्
निश्रन्थकः - निश्रन्थिका
तुमुँन्
निश्रन्थितुम्
तव्य
निश्रन्थितव्यः - निश्रन्थितव्या
तृच्
निश्रन्थिता - निश्रन्थित्री
ल्यप्
निश्रन्थ्य
क्तवतुँ
निश्रन्थितवान् - निश्रन्थितवती
क्त
निश्रन्थितः - निश्रन्थिता
शानच्
निश्रन्थमानः - निश्रन्थमाना
ण्यत्
निश्रन्थ्यः - निश्रन्थ्या
अच्
निश्रन्थः - निश्रन्था
घञ्
निश्रन्थः
निश्रन्था


सनादि प्रत्ययाः

उपसर्गाः


अन्याः