कृदन्तरूपाणि - परि + शीक् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशीकनम्
अनीयर्
परिशीकनीयः - परिशीकनीया
ण्वुल्
परिशीककः - परिशीकिका
तुमुँन्
परिशीकितुम्
तव्य
परिशीकितव्यः - परिशीकितव्या
तृच्
परिशीकिता - परिशीकित्री
ल्यप्
परिशीक्य
क्तवतुँ
परिशीकितवान् - परिशीकितवती
क्त
परिशीकितः - परिशीकिता
शानच्
परिशीकमानः - परिशीकमाना
ण्यत्
परिशीक्यः - परिशीक्या
घञ्
परिशीकः
परिशीकः - परिशीका
परिशीका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः