कृदन्तरूपाणि - अभि + शीक् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशीकनम्
अनीयर्
अभिशीकनीयः - अभिशीकनीया
ण्वुल्
अभिशीककः - अभिशीकिका
तुमुँन्
अभिशीकितुम्
तव्य
अभिशीकितव्यः - अभिशीकितव्या
तृच्
अभिशीकिता - अभिशीकित्री
ल्यप्
अभिशीक्य
क्तवतुँ
अभिशीकितवान् - अभिशीकितवती
क्त
अभिशीकितः - अभिशीकिता
शानच्
अभिशीकमानः - अभिशीकमाना
ण्यत्
अभिशीक्यः - अभिशीक्या
घञ्
अभिशीकः
अभिशीकः - अभिशीका
अभिशीका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः