कृदन्तरूपाणि - निस् + शीक् - शीकृँ सेचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशीकनम् / निश्शीकनम्
अनीयर्
निःशीकनीयः / निश्शीकनीयः - निःशीकनीया / निश्शीकनीया
ण्वुल्
निःशीककः / निश्शीककः - निःशीकिका / निश्शीकिका
तुमुँन्
निःशीकितुम् / निश्शीकितुम्
तव्य
निःशीकितव्यः / निश्शीकितव्यः - निःशीकितव्या / निश्शीकितव्या
तृच्
निःशीकिता / निश्शीकिता - निःशीकित्री / निश्शीकित्री
ल्यप्
निःशीक्य / निश्शीक्य
क्तवतुँ
निःशीकितवान् / निश्शीकितवान् - निःशीकितवती / निश्शीकितवती
क्त
निःशीकितः / निश्शीकितः - निःशीकिता / निश्शीकिता
शानच्
निःशीकमानः / निश्शीकमानः - निःशीकमाना / निश्शीकमाना
ण्यत्
निःशीक्यः / निश्शीक्यः - निःशीक्या / निश्शीक्या
घञ्
निःशीकः / निश्शीकः
निःशीकः / निश्शीकः - निःशीका / निश्शीका
निःशीका / निश्शीका


सनादि प्रत्ययाः

उपसर्गाः


अन्याः