कृदन्तरूपाणि - परि + रुष् + सन् - रुषँ रोषे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरुरोषयिषणम्
अनीयर्
परिरुरोषयिषणीयः - परिरुरोषयिषणीया
ण्वुल्
परिरुरोषयिषकः - परिरुरोषयिषिका
तुमुँन्
परिरुरोषयिषितुम्
तव्य
परिरुरोषयिषितव्यः - परिरुरोषयिषितव्या
तृच्
परिरुरोषयिषिता - परिरुरोषयिषित्री
ल्यप्
परिरुरोषयिष्य
क्तवतुँ
परिरुरोषयिषितवान् - परिरुरोषयिषितवती
क्त
परिरुरोषयिषितः - परिरुरोषयिषिता
शतृँ
परिरुरोषयिषन् - परिरुरोषयिषन्ती
शानच्
परिरुरोषयिषमाणः - परिरुरोषयिषमाणा
यत्
परिरुरोषयिष्यः - परिरुरोषयिष्या
अच्
परिरुरोषयिषः - परिरुरोषयिषा
घञ्
परिरुरोषयिषः
परिरुरोषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः